A 1347-14 Pavanadūtakāvya

Manuscript culture infobox

Filmed in: A 1347/14
Title: Pavanadūtakāvya
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 1347-14

Title Pavanadūta

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.5 x 8.5 cm

Binding Hole none

Folios 28

Lines per Folio 6

Foliation figures in the right margin of the verso side

Scribe ?

Date of Copying NS 794 (~ 1674 AD)

Place of Copying ?

Place of Deposite NAK

Accession No. 1-1459

Manuscript Features

Excerpts

Beginning

asti śrīmaty akhilavasudhāsundare candanādrau
gandharvvāṇāṃ kanakanagarī nāma ramyo nivāśaḥ |
haimair llilābhavanaśikharair ambaraṃ vyālikha(d)bhir
ddhatte śākhānagaragaṇanāṃ yaḥ surāṇāṃ purasya || 1 ||

tasminn ekā kuvalavatī(!) nāma gandharvvakanyā
munye(!) jaitraṃ mṛdu kusumato py āyudhaṃ yā smarasya |
dṛṣṭvā devaṃ bhuvanavijaye lakṣaṇa(!) kṣyoṇipālaṃ(!)
brālā(!) sadyaḥ kusumadhanuṣaḥ saṃvidheyībabhuva(!) || 2 ||

bālyād āliṣv api manamijaṃ(!) sānabhivyaṃjayantī
pāṇḍu(kṣyā)mā kati cid anayata(!) kātarā vāsarāṇi |
gantuṃ deśāntaram atha sadhāv anyathaiva pravṛttaṃ
gāḍhotkaṇṭhā malayapavanaṃ sapraṇāmaṃ<ref name="ftn1">ac: °pranāmaṃ</ref> yayāce || 3 ||

<references/>

End

vṛtte gaurī parinaya(!)vidhau pīvaraprītibhājā
bhṛṣṭasyeva(!) syāṃ tava caraṇayoḥ dena saṃvāhiko pi || 99 ||

saṃdeśo yaṃ manasi nihitaḥ kaccid āyuṣmatā me
kim vā bhūyas tvayi viracitair aṃga cakre prakāraiḥ |
pārārtheka(!)praṇavamanasaḥ tvadvidhā bāṣpamiśrān
āpannānāṃ na khalu bahuśaḥ kākuvān sahas te || 100 ||

Colophon

iti pavanadūtaṃ kāvyaṃ samāptaṃ || samvat 794 || māghamāse kṛṣṇapakṣe dvādaśyāṃ tithau śukravāsare thvakahnu saṃpūrṇṇayāphādinajulo || śubha || || ❁ || likhitaṃ śrīdhvakahnathākurajusannam iti || kalyāṇam astu ||

caturbhis (tvāṃ) hastair ḍamaruparaśuṃ śūlahariṇaṃ
dadhānaṃ śubhrāṃśoḥ kiraṇadhavalaṃ pañcavadanaṃ |
punā rāte bhaki(!)pravaṇamanaso harniśam api
namasyantaḥ santo yuvatisuta[[yutāḥ santi sukhinaḥ<ref name="ftn3">The text between the brackets has been added in the margin because of a lack of space. Unmetrical.</ref>]] ||

<references/>

Microfilm Details

Reel No. A 1347/14

Date of Filming 27-10-1988

Used Copy Berlin

Type of Film negative

Remarks = B 317/15

Catalogued by AM

Date 18-06-2007