A 1347-14 Pavanadūtakāvya
Manuscript culture infobox
Filmed in: A 1347/14
Title: Pavanadūtakāvya
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1347-14
Title Pavanadūta
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 21.5 x 8.5 cm
Binding Hole none
Folios 28
Lines per Folio 6
Foliation figures in the right margin of the verso side
Scribe ?
Date of Copying NS 794 (~ 1674 AD)
Place of Copying ?
Place of Deposite NAK
Accession No. 1-1459
Manuscript Features
Excerpts
Beginning
asti śrīmaty akhilavasudhāsundare candanādrau
gandharvvāṇāṃ kanakanagarī nāma ramyo nivāśaḥ |
haimair llilābhavanaśikharair ambaraṃ vyālikha(d)bhir
ddhatte śākhānagaragaṇanāṃ yaḥ surāṇāṃ purasya || 1 ||
tasminn ekā kuvalavatī(!) nāma gandharvvakanyā
munye(!) jaitraṃ mṛdu kusumato py āyudhaṃ yā smarasya |
dṛṣṭvā devaṃ bhuvanavijaye lakṣaṇa(!) kṣyoṇipālaṃ(!)
brālā(!) sadyaḥ kusumadhanuṣaḥ saṃvidheyībabhuva(!) || 2 ||
bālyād āliṣv api manamijaṃ(!) sānabhivyaṃjayantī
pāṇḍu(kṣyā)mā kati cid anayata(!) kātarā vāsarāṇi |
gantuṃ deśāntaram atha sadhāv anyathaiva pravṛttaṃ
gāḍhotkaṇṭhā malayapavanaṃ sapraṇāmaṃ<ref name="ftn1">ac: °pranāmaṃ</ref> yayāce || 3 ||
<references/>
End
vṛtte gaurī parinaya(!)vidhau pīvaraprītibhājā
bhṛṣṭasyeva(!) syāṃ tava caraṇayoḥ dena saṃvāhiko pi || 99 ||
saṃdeśo yaṃ manasi nihitaḥ kaccid āyuṣmatā me
kim vā bhūyas tvayi viracitair aṃga cakre prakāraiḥ |
pārārtheka(!)praṇavamanasaḥ tvadvidhā bāṣpamiśrān
āpannānāṃ na khalu bahuśaḥ kākuvān sahas te || 100 ||
Colophon
iti pavanadūtaṃ kāvyaṃ samāptaṃ || samvat 794 || māghamāse kṛṣṇapakṣe dvādaśyāṃ tithau śukravāsare thvakahnu saṃpūrṇṇayāphādinajulo || śubha || || ❁ || likhitaṃ śrīdhvakahnathākurajusannam iti || kalyāṇam astu ||
caturbhis (tvāṃ) hastair ḍamaruparaśuṃ śūlahariṇaṃ
dadhānaṃ śubhrāṃśoḥ kiraṇadhavalaṃ pañcavadanaṃ |
punā rāte bhaki(!)pravaṇamanaso harniśam api
namasyantaḥ santo yuvatisuta[[yutāḥ santi sukhinaḥ<ref name="ftn3">The text between the brackets has been added in the margin because of a lack of space. Unmetrical.</ref>]] ||
<references/>
Microfilm Details
Reel No. A 1347/14
Date of Filming 27-10-1988
Used Copy Berlin
Type of Film negative
Remarks = B 317/15
Catalogued by AM
Date 18-06-2007